B 324-1 Adbhutārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/1
Title: Adbhutārṇava
Dimensions: 23.7 x 9.8 cm x 134 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/261
Remarks:


Reel No. B 324-1 Inventory No. 266

Title Adbhutārṇava

Author Pradyumnapratima

Subject Jyotiṣa

Language Sanskrit

Reference BSP 1, p. 10, no. 14 (3/261); SSP, p. 2b, no. 90

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folios: 25 and 133

Size 23.5 x 10.0 cm

Folios 132

Lines per Folio 8–10

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying SAM (VS) 1941

Place of Deposit NAK

Accession No. 3/261

Manuscript Features

On fol. 1r is written adbhutārṇavo yam 1941 phālgunavadī roja.

Excerpts

Beginning

śrīmanmaṃgalamūrttir jayati

yo ntar bahis trijagatāṃ vyāpya tiṣṭhati cinmayaḥ

āvirbhāvatirobhāvās tasya saṃ(2)dhyātrayachalāt 1

mahānto brahmaviṣṇvīśā yātāyātaṃ vrajaṃty ataḥ

namas tasmai maheśāya prabhave kālarūpi(3)ṇe 2

saṃdhyātrayachalād ity asya vivaraṇaṃ yathā |

saṃ samyak dhyeti ca dhyānaṃ tasyā atṛ ca bhakṣakaṃ |

ayate ce(4)ty ayaṃ tac ca chalaṃ tasmād iti sphuṭaṃ 3

aviciṃtya vapuḥ kālas tasyātmārka iti śruteḥ

bhāvābhāvāya (tallakṣma) (5) tadarkā devanānyata (!) 4 (fol. 1v1–5)

End

parokter anyathā brūyād yaḥ parān na pradūṣayet

(6) tasyaiva dūṣaṇaṃ tad dhi na doṣokto (!) nyadūṣaṇe 26

durjanāgniśikhātaptaṃ kāvyasvarṇaṃ na dūṣyati (!)

(7) paraṃ suvarṇatāṃ yāṃti kṣatiḥ kāpi na siddhyati 27

iti kṛṣṇasutenoktaṃ pradyumnapratimena ca

(8) paṭhanīyaṃ prayatnena svayaśobhivivṛddhaye 28 (fol. 134r5–8)

«Sub-colophon:»

ity adbhutaśubhāśubhajñānaprakaraṇam śubham (fol. 134r8)

Microfilm Details

Reel No. B 324/1

Date of Filming 19-07-1972

Exposures 134

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 28v–29r

Catalogued by BK/JU

Date 08-09-2005

Bibliography